G 28-4 Bhuvaneśvarīpaddhati
Manuscript culture infobox
Filmed in: G 28/4
Title: Bhuvaneśvarīpaddhati
Dimensions: 25.3 x 11.9 cm x 38 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.:
Remarks:
Reel No. G 28-4
Title Bhuvaneśvarīpaddhati
Author Paramānandanātha (according to the old Catalogus Catalogorum)
Subject Āyurveda
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.3 x 11.9 cm
Binding Hole -
Folios 38
Lines per Folio 7-8
Foliation figures in the upper left and lower right corners of the verso
Place of Deposite Bhaktapur
Manuscript Features
The first folio is missing.
The marginal title bhu° ka° is found in the upper left and the word rāmaḥ in the lower right corner of the verso side of each folio.
The hand changes in the middle of folio 6r. Both scribes have frequently made marginal insertions and corrections.
Excerpts
Beginning
+++ṣṭyaguṭikā saṃ⟪pra⟫[[pū]]jayet || 1 ||
tataḥ pradakṣiṇaṃ kṛtya bhaktyā stutvā praṇaṃmya(!) ca ||
tadvat suryodayāt pūrvaṃ maṃtram aṣṭottaraṃ śataṃ || 2 ||
japtā ca pādalepena dinaikena hi mānavaḥ ||
viṃśaty ādyo janago bhūtvā punar anveti cāpalaṃ || 3 ||
rocanāmūlam aiśvaryāś culukīkṛtam aṃbunā ||
japitvāṣṭotaraśataṃ pūrvaṃ maṃtravicakṣaṇaḥ || 4 ||
śrīkhaṇḍam īśvarīmūlaṃ kuṃkumāguruṭaṃkaṇaṃ ||
rocanā ca samaṃ sarvam idam aṃgāvilepanāt || 5 ||
darśanasparśanād eva naranārīvimohanaṃ || || cha ||
ravivāre puṣpayukte gṛhītvā svajaṭāṃ pibet ||
kṣīre śukte tha vṛddhyarthaṃ ramayet strīsahasrasaḥ || 7 ||
bhāvitaṃ paṃcaśata500dhā tanmūlaṃ kanakāṃbunā ||
tattailasya vilepena tat karoti vadhaṃ naraḥ ||
ātmāṃbupiṣṭatatkalpalepenāṃgena mohanaṃ || 8 ||
sadyo japati durvāraṃ vairiṇaṃ vijayo bhavet ||
dhṛtāśir asi puṣpārke maṃtram uccārya pūrva[[va]]t || 9 || (fol. 1r1-8)
«Sub-Colophons»
itīśvarīkalpaḥ || || (fol. 2v4)
iti karaṃjakalpa || 3 || (fol. 2v6)
iti punarnavākalpaḥ || 4 || atha palāśakalpaḥ || || (fol. 3r7)
atha śvetapalāsakalpaḥ (4r7)
iti brahmavṛkṣakalpaḥ || (fol. 4v6-7)
iti haridrākalpaḥ || || (fol. 5r6)
iti kaṭukīkalpaḥ || || (fol. 5v4)
ity aśvagaṃdhakalpaḥ || (fol. 6r1)
iti muṃḍikalpaḥ || || (fol. 6r3)
ity aṃkolakalpaḥ || (fol. 6v6)
iti śālmalīkalpa || || 12 (fol. 8r7)
iti kākajaṃghākalpaḥ || || 7 || (fol. 8v6)
iti karakalpaḥ || (fol. 9r5)
iti nirguṃṭīkalpaḥ || cha || (fol. 10r8-10v1)
iti iṃdravāruṇīkalpaḥ || (fol. 10v7)
iti bhṛṃgarājakalpaḥ || (fol. 11v2)
iti triphalākalpaḥ || (fol. 11v6)
etc. etc.
End
atha muśalīka[[lpa]](!) likhyate || cha ||
atha bravīmi deveśī muśalīkalpam uttamaṃ ||
svarṇa[[pu]]ṣpā ca kharjūrapatravat patraśobhitāṃ || 1 ||
aṃtaḥśvetā ca tārā ca muśalī muśalī smṛtā ||
tanmūlaṃ ca samuddhṛtya chāyā śuṣkaṃ tu cūrṇayet || 2 ||
karṣaṃ madhvājyatulitaṃ prātaḥ śuddhatanur lihan ||
jīrṇe dugdhānnabhojī syāt rūkṣānnaṃ ca nivarjayet || 3 ||
ṣaṣṭe māse bhaved bālo vṛddho pi balam edhate || cha ||
payasā muśalīcūrṇaṃ dadhnā vāpi cet sudhīḥ
varṣe śatam avāpnoti śatastrīsaṃgame yaduḥ || 4 || (fol. 39r1-6)
Colophon
iti mutsalī(!)kalpa samāptaḥ || || 41 || iti āṃ bhuvaneśvarīpaddhatī auṣadhīkalpaḥ samāptaḥ || || adṛṣṭidoṣāt smṛtivibhramā‥ ⟨‥⟩ ya(dy a)rthahīnaṃ likhitaṃ mayātra || tan mārgayitvā pariśodhanīyaṃ kopaṃ na kuryāt khalu lekhake vā || 9 || (fol. 39r6-8)
Microfilm Details
Reel No. G 28/4
Date of Filming 18-11-1976
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 17-01-2008